अमरकोषसम्पद्

         

अरुण (पुं) == ईषद्रक्तवर्णः

अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः 
धीवर्गः 1.5.15.2.2

पर्यायपदानि
 अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

 अव्यक्तराग (पुं)
 अरुण (पुं)
अर्थान्तरम्
 विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥
 सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः।

 अरुण (पुं) - सूर्यः 1.3.29.2
 अरुण (पुं) - सूर्यसारथिः 1.3.32.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue