अमरकोषसम्पद्

         

रौद्र (वि) == रौद्ररसः

भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु 
नाट्यवर्गः 1.7.20.2.3

पर्यायपदानि
 भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

 रौद्र (वि)
 उग्र (वि)
अर्थान्तरम्
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

 रौद्र (पुं) - नवरसेष्वेकः 1.7.17.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue