अमरकोषसम्पद्

         

वनौषधिवर्गः 2.4.8

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु
स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः

फुल्ल (वि) = प्रफुल्लितवृक्षः. 2.4.8.1.1

विकसित (वि) = प्रफुल्लितवृक्षः. 2.4.8.1.2

स्थाणु (पुं-नपुं) = शाखापत्ररहिततरुः. 2.4.8.2.1

ध्रुव (पुं) = शाखापत्ररहिततरुः. 2.4.8.2.2

शङ्कु (पुं) = शाखापत्ररहिततरुः. 2.4.8.2.3

क्षुप (पुं) = सूक्ष्मशाखामूलयुतवृक्षः. 2.4.8.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue