अमरकोषसम्पद्

         

त्वच् (स्त्री) == चर्मः

मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा 
मनुष्यवर्गः 2.6.62.2.5

पर्यायपदानि
 मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

 त्वच् (स्त्री)
 असृर्ग्धरा (स्त्री)
अर्थान्तरम्
 सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥
 त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

 त्वच् (स्त्री) - वृक्षत्वक् 2.4.12.2
 त्वच् (स्त्री) - वस्त्रयोनिः 2.6.110.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue