अमरकोषसम्पद्

         

वर्ण (पुं) == ब्राह्मणादिवर्णचतुष्टयवाचकः

वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः 
ब्रह्मवर्गः 2.7.1.2.4

पर्यायपदानि
 वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 वर्ण (पुं)
अर्थान्तरम्
 प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥
 वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे।

 वर्ण (पुं) - गजपृष्टवर्ती चित्रकम्बलः 2.8.42.2
 वर्ण (पुं) - शुक्लादयः 3.3.48.1
 वर्ण (पुं) - स्तुतिः 3.3.48.1
 वर्ण (पुं-नपुं) - अक्षरम् 3.3.48.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue