अमरकोषसम्पद्

         

त्रेता (स्त्री) == दक्षिणगार्हपत्याहवनीयाग्नयः

अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः 
ब्रह्मवर्गः 2.7.20.1.1

पर्यायपदानि
 अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः।

 त्रेता (स्त्री)
अर्थान्तरम्
 उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।

 त्रेता (स्त्री) - अग्निः 3.3.69.1
 त्रेता (स्त्री) - त्रेतायुगम् 3.3.69.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue