अमरकोषसम्पद्

         

वाडव (पुं) == ब्राह्मणः

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः 
ब्रह्मवर्गः 2.7.4.1.5

पर्यायपदानि
 आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः।
 विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥

 द्विजाति (पुं)
 अग्रजन्मन् (पुं)
 भूदेव (पुं)
 वाडव (पुं)
 विप्र (पुं)
 ब्राह्मण (पुं)
अर्थान्तरम्
 शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥
 बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

 वाडव (पुं) - बडवाग्निः 1.1.56.2
 वाडव (नपुं) - अश्वसमूहः 2.8.46.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue