अमरकोषसम्पद्

         

शस्त (वि) == स्तुतम्

ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि 
विशेष्यनिघ्नवर्गः 3.1.109.2.2

पर्यायपदानि
 ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥
 अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि।

 ईलित (वि)
 शस्त (वि)
 पणायित (वि)
 पनायित (वि)
 प्रणुत (वि)
 पणित (वि)
 पनित (वि)
 गीर्ण (वि)
 वर्णित (वि)
 अभिष्टुत (वि)
 ईडित (वि)
 स्तुत (वि)
अर्थान्तरम्
 शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

 शस्त (नपुं) - शुभम् 1.4.26.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue