अमरकोषसम्पद्

         

कल्य (नपुं) == सज्जः

गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ 
नानार्थवर्गः 3.3.160.1.2

पर्यायपदानि
 गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ।

 कल्य (नपुं)
अर्थान्तरम्
 [प्रत्यूषो]{m}[ऽहर्मुखं]{n} [कल्य]{n}[मुषः]{m}[प्रत्युषसी]{n} अपि।
 वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्॥

 कल्य (नपुं) - प्रत्यूषः 1.4.2.2
 कल्य (वि) - रोगनिर्मुक्तः 2.6.57.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue