अमरकोषसम्पद्

         

टङ्क (पुं-नपुं) == अश्मदारणम्

अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ 
नानार्थवर्गः 3.3.17.12.2

पर्यायपदानि
 अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ।

 टङ्क (पुं-नपुं)
अर्थान्तरम्
 वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः।
 अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ।

 टङ्क (पुं) - पाषाणदारणघनभेदः 2.10.34.1
 टङ्क (पुं-नपुं) - मदः 3.3.17.12
टङ्क (पुं-नपुं) == मदः

अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ 
नानार्थवर्गः 3.3.17.12.2

पर्यायपदानि
 अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ।

 टङ्क (पुं-नपुं)
अर्थान्तरम्
 वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः।
 अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ।

 टङ्क (पुं) - पाषाणदारणघनभेदः 2.10.34.1
 टङ्क (पुं-नपुं) - मदः 3.3.17.12
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue