अमरकोषसम्पद्

         

अग्र (नपुं) == पुरोभागः

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् 
नानार्थवर्गः 3.3.184.1.1

पर्यायपदानि
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (नपुं)
अर्थान्तरम्
 शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः।
 परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (नपुं) - शिखरम् 2.4.12.1
 अग्र (वि) - श्रेष्ठम् 3.1.58.1
 अग्र (नपुं) - अधिकम् 3.3.184.1
 अग्र (नपुं) - उपरि 3.3.184.1
अग्र (नपुं) == अधिकम्

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् 
नानार्थवर्गः 3.3.184.1.1

पर्यायपदानि
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (नपुं)
अर्थान्तरम्
 शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः।
 परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (नपुं) - शिखरम् 2.4.12.1
 अग्र (वि) - श्रेष्ठम् 3.1.58.1
 अग्र (नपुं) - अधिकम् 3.3.184.1
 अग्र (नपुं) - उपरि 3.3.184.1
अग्र (नपुं) == उपरि

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् 
नानार्थवर्गः 3.3.184.1.1

पर्यायपदानि
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (नपुं)
अर्थान्तरम्
 शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः।
 परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।

 अग्र (नपुं) - शिखरम् 2.4.12.1
 अग्र (वि) - श्रेष्ठम् 3.1.58.1
 अग्र (नपुं) - अधिकम् 3.3.184.1
 अग्र (नपुं) - उपरि 3.3.184.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue