अमरकोषसम्पद्

         

अलम् (अव्य) == भूषणम्

अलं भूषणपर्याप्तिशक्तिवारणवाचकम् 
नानार्थवर्गः 3.3.253.1.1

पर्यायपदानि
 कलापो भूषणे बर्हे तूणीरे संहतावपि।
 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्।

 कलाप (पुं)
 अलम् (अव्य)
अर्थान्तरम्
 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्।
 अभावे नह्य नो नापि मास्म मालं च वारणे॥

 अलम् (अव्य) - पर्याप्तिः 3.3.253.1
 अलम् (अव्य) - शक्तिः 3.3.253.1
 अलम् (अव्य) - वारणम् 3.4.11.2
अलम् (अव्य) == पर्याप्तिः

अलं भूषणपर्याप्तिशक्तिवारणवाचकम् 
नानार्थवर्गः 3.3.253.1.1

पर्यायपदानि
 कलापो भूषणे बर्हे तूणीरे संहतावपि।
 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्।

 कलाप (पुं)
 अलम् (अव्य)
अर्थान्तरम्
 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्।
 अभावे नह्य नो नापि मास्म मालं च वारणे॥

 अलम् (अव्य) - पर्याप्तिः 3.3.253.1
 अलम् (अव्य) - शक्तिः 3.3.253.1
 अलम् (अव्य) - वारणम् 3.4.11.2
अलम् (अव्य) == शक्तिः

अलं भूषणपर्याप्तिशक्तिवारणवाचकम् 
नानार्थवर्गः 3.3.253.1.1

पर्यायपदानि
 कलापो भूषणे बर्हे तूणीरे संहतावपि।
 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्।

 कलाप (पुं)
 अलम् (अव्य)
अर्थान्तरम्
 अलं भूषणपर्याप्तिशक्तिवारणवाचकम्।
 अभावे नह्य नो नापि मास्म मालं च वारणे॥

 अलम् (अव्य) - पर्याप्तिः 3.3.253.1
 अलम् (अव्य) - शक्तिः 3.3.253.1
 अलम् (अव्य) - वारणम् 3.4.11.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue