अमरकोषसम्पद्

         

हेति (स्त्री) == आयुधम्

रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः 
नानार्थवर्गः 3.3.71.1.1

पर्यायपदानि
 शूद्रायां विप्रतनये शस्त्रे पारशवो मतः।
 आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः।
 रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः।

 हेति (स्त्री)
 पारशव (पुं)
 पाश (पुं)
अर्थान्तरम्
 वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्।
 रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः।

 हेति (स्त्री) - अग्निज्वाला 1.1.57.1
 हेति (स्त्री) - रवेरर्चिः 3.3.71.1
हेति (स्त्री) == रवेरर्चिः

रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः 
नानार्थवर्गः 3.3.71.1.1

पर्यायपदानि
 शूद्रायां विप्रतनये शस्त्रे पारशवो मतः।
 आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः।
 रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः।

 हेति (स्त्री)
 पारशव (पुं)
 पाश (पुं)
अर्थान्तरम्
 वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्।
 रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः।

 हेति (स्त्री) - अग्निज्वाला 1.1.57.1
 हेति (स्त्री) - रवेरर्चिः 3.3.71.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue