अमरकोषसम्पद्

         

श्रुति (स्त्री) == श्रवः

सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः 
नानार्थवर्गः 3.3.73.2.2

पर्यायपदानि
 सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

 श्रुति (स्त्री)
अर्थान्तरम्
 श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः।
 कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥
 सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

 श्रुति (स्त्री) - वेदः 1.6.3.1
 श्रुति (स्त्री) - कर्णः 2.6.94.2
 श्रुति (स्त्री) - वेदः 3.3.73.2
श्रुति (स्त्री) == वेदः

सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः 
नानार्थवर्गः 3.3.73.2.2

पर्यायपदानि
 सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

 श्रुति (स्त्री)
अर्थान्तरम्
 श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः।
 कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥
 सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

 श्रुति (स्त्री) - वेदः 1.6.3.1
 श्रुति (स्त्री) - कर्णः 2.6.94.2
 श्रुति (स्त्री) - वेदः 3.3.73.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue