अमरकोषसम्पद्

         

अवाक् (अव्य) == दक्षिणदिग्देशकालाः

दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः 
अव्ययवर्गः 3.4.23.2.4

पर्यायपदानि
 दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

 अवाक् (अव्य)
अर्थान्तरम्
 अवाचि मूकोऽथ मनोजवसः पितृसन्निभः॥

 अवाक् (वि) - मूकः 3.1.13.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue