अमरकोषसम्पद्

         


Search amarakosha: कोश. Page 1

1 कोश (पुं-नपुं)

पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्
सिंहादिवर्गः 2.5.37.2.2
अर्थः - अण्डम्


2 कोश (पुं)

स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च
क्षत्रियवर्गः 2.8.17.2.4
अर्थः - भण्डारम्


3 कोश (पुं)

स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते
वैश्यवर्गः 2.9.91.1.1
अर्थः - घटिताघटितहेमरूप्यकम्


4 कोश (पुं-नपुं)

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः
नानार्थवर्गः 3.3.219.1.1
अर्थः - नूतनकलिका


5 कोश (पुं-नपुं)

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः
नानार्थवर्गः 3.3.219.1.1
अर्थः - खड्गपिधानम्


6 कोश (पुं-नपुं)

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः
नानार्थवर्गः 3.3.219.1.1
अर्थः - भण्डारम्


7 कोश (पुं-नपुं)

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः
नानार्थवर्गः 3.3.219.1.1
अर्थः - दिव्यम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue