अमरकोषसम्पद्

         


Search amarakosha: मन्दार. Page 1

1 मन्दार (पुं)

पञ्चैते देवतरवो मन्दारः पारिजातकः
स्वर्गवर्गः 1.1.50.1.2
अर्थः - देववृक्षः
celestial tree


2 मन्दार (पुं)

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः
वनौषधिवर्गः 2.4.26.1.3
अर्थः - निम्बतरुः-वकायिनी


3 मन्दार (पुं)

मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ
वनौषधिवर्गः 2.4.81.1.1
अर्थः - अर्कः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue