अमरकोषसम्पद्

         


Search amarakosha: रण. Page 1

1 रण (पुं)

अस्त्रियां समरानीकरणाः कलहविग्रहौ
क्षत्रियवर्गः 2.8.104.2.3
अर्थः - युद्धम्


2 रण (पुं)

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे
सङ्कीर्णवर्गः 3.2.8.1.7
अर्थः - शब्दकरणम्


3 रण (पुं)

स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः
नानार्थवर्गः 3.3.49.1.2
अर्थः - शब्दः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue