अमरकोषसम्पद्

         


Search amarakosha: श्वेत. Page 1

1 श्वेत (पुं)

शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः
धीवर्गः 1.5.12.2.4
अर्थः - शुक्लवर्णः


2 श्वेत (नपुं)

दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि
वैश्यवर्गः 2.9.96.2.5
अर्थः - रजतम्


3 श्वेत (नपुं)

श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु
नानार्थवर्गः 3.3.79.2.1
अर्थः - रूप्यकम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue