अमरकोषसम्पद्

         

श्वेत (नपुं) == रूप्यकम्

श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु 
नानार्थवर्गः 3.3.79.2.1

पर्यायपदानि
 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
 श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥

 कलधौत (नपुं)
 श्वेत (नपुं)
 रजत (नपुं)
 रूप्य (नपुं)
अर्थान्तरम्
 शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥
 दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥

 श्वेत (पुं) - शुक्लवर्णः 1.5.12.2
 श्वेत (नपुं) - रजतम् 2.9.96.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue