अमरकोषसम्पद्

         


Search amarakosha: स्थूणा. Page 1

1 स्थूणा (स्त्री)

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्
शूद्रवर्गः 2.10.35.1.2
अर्थः - लोहप्रतिमा


2 स्थूणा (स्त्री)

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः
नानार्थवर्गः 3.3.51.1.1
अर्थः - स्तम्भः


3 स्थूणा (स्त्री)

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः
नानार्थवर्गः 3.3.51.1.1
अर्थः - वेश्मा




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue