अमरकोषसम्पद्

         

वारिवर्गः 1.10.10

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः

जलोच्छ्वास (पुं) = प्रवृद्धजलस्य निर्गममार्गः. 1.10.10.1.1

परीवाह (पुं) = प्रवृद्धजलस्य निर्गममार्गः. 1.10.10.1.2

कूपक (पुं) = शुष्कनद्यादौ कृतगर्तः. 1.10.10.1.3

विदारक (पुं) = शुष्कनद्यादौ कृतगर्तः. 1.10.10.1.4

नाव्य (वि) = नौतरणयोग्यजलाशयः. 1.10.10.2.1

नौ (स्त्री) = नौका. 1.10.10.2.2

तरणि (पुं) = नौका. 1.10.10.2.3

तरि (स्त्री) = नौका. 1.10.10.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue