अमरकोषसम्पद्

         

तरणि (पुं) == नौका

नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः 
वारिवर्गः 1.10.10.2.3

पर्यायपदानि
 नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥

 नौ (स्त्री)
 तरणि (पुं)
 तरि (स्त्री)
अर्थान्तरम्
 द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।
 सहा कुमारी तरणिरम्लानस्तु महासहा॥

 तरणि (पुं) - सूर्यः 1.3.30.1
 तरणि (पुं) - कुमारी 2.4.73.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue