अमरकोषसम्पद्

         

दिग्वर्गः 1.3.2

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे
अवाग्भवमवाचीनमुदीचीनमुदग्भवम्
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु
इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत्

उत्तरा (स्त्री) = दिङ्नाम. 1.3.2.1.1

English: north

उदीची (स्त्री) = उत्तरदिक्. 1.3.2.1.2

English: northern direction

दिश्य (वि) = दिग्भवम्. 1.3.2.1.3

English: belonging to a quarter

अवाच् (वि) = दक्षिणदिक्. 1.3.2.2.1

English: southern direction

अवाचीन (वि) = दक्षिणदिशि भवम्. 1.3.2.2.2

English: belonging to the south

उदीचीन (वि) = उत्तरदिशि भवम्. 1.3.2.2.3

English: belonging to the north

उदक् (अव्य) = उत्तरदिक्. 1.3.2.2.4

English: north

प्रत्यग् (अव्य) = पश्चिमदिक्. 1.3.2.3.1

English: west

प्रतीचीन (वि) = पश्चिमदिशि भवम्. 1.3.2.3.2

English: belonging to the west

प्राचीन (नपुं) = पूर्वदिशि भवम्. 1.3.2.3.3

English: belonging to the east

प्राक् (अव्य) = पूर्वदिक्. 1.3.2.3.4

English: east

इन्द्र (पुं) = पूर्वदिशायाः स्वामी. 1.3.2.4.1

English: regent of the E

वह्नि (पुं) = आग्नेयदिशायाः स्वामी. 1.3.2.4.2

English: regent of the SE

पितृपति (पुं) = दक्षिणदिशायाः स्वामी. 1.3.2.4.3

English: regent of the S

नैरृत (पुं) = नैरृत्यदिशायाः स्वामी. 1.3.2.4.4

English: regent of the SW

वरुण (पुं) = पश्चिमदिशायाः स्वामी. 1.3.2.4.5

English: regent of the W

मरुत् (पुं) = वायव्यदिशायाः स्वामी. 1.3.2.4.6

English: regent of the NW

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue