अमरकोषसम्पद्

         

प्राक् (अव्य) == पूर्वदिक्

प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु 
दिग्वर्गः 1.3.2.3.4

पर्यायपदानि
 प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥
 प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु।
 कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्।

 प्राची (स्त्री)
 प्राक् (अव्य)
 पूर्व (पुं)
अर्थान्तरम्
 प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्।
 दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

 प्राक् (अव्य) - प्राङ् देशः 3.4.16.1
 प्राक् (अव्य) - अतीतकालः 3.4.16.1
 प्राक् (अव्य) - पूर्वदिग्देशकालाः 3.4.23.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue