अमरकोषसम्पद्

         

पुरवर्गः 2.2.3

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्
प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः

रथ्या (स्त्री) = ग्राममध्यमार्गः. 2.2.3.1.1

प्रतोली (स्त्री) = ग्राममध्यमार्गः. 2.2.3.1.2

विशिखा (स्त्री) = ग्राममध्यमार्गः. 2.2.3.1.3

चय (पुं) = परिखोद्धृतमृत्तिकाकूटः. 2.2.3.1.4

वप्र (पुं-नपुं) = परिखोद्धृतमृत्तिकाकूटः. 2.2.3.1.5

प्राकार (पुं) = यष्टिकाकण्टकादिरचितवेष्टनम्. 2.2.3.2.1

वरण (पुं) = यष्टिकाकण्टकादिरचितवेष्टनम्. 2.2.3.2.2

साल (पुं) = यष्टिकाकण्टकादिरचितवेष्टनम्. 2.2.3.2.3

प्राचीन (नपुं) = कण्टकादिवेष्टनम्. 2.2.3.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue