अमरकोषसम्पद्

         

प्राचीन (नपुं) == कण्टकादिवेष्टनम्

प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः 
पुरवर्गः 2.2.3.2.4

पर्यायपदानि
 प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

 प्राचीन (नपुं)
अर्थान्तरम्
 प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु।

 प्राचीन (नपुं) - पूर्वदिशि भवम् 1.3.2.3
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue