अमरकोषसम्पद्

         

वनौषधिवर्गः 2.4.9

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता
लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि

स्तम्ब (पुं) = स्कन्धरहितवृक्षः. 2.4.9.1.1

गुल्म (पुं) = स्कन्धरहितवृक्षः. 2.4.9.1.2

वल्ली (स्त्री) = लता. 2.4.9.1.3

व्रतति (स्त्री) = लता. 2.4.9.1.4

लता (स्त्री) = लता. 2.4.9.1.5

वीरुध् (स्त्री) = शाखादिभिर्विस्तृतवल्ली. 2.4.9.2.1

गुल्मिनी (स्त्री) = शाखादिभिर्विस्तृतवल्ली. 2.4.9.2.2

उलप (पुं) = शाखादिभिर्विस्तृतवल्ली. 2.4.9.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue