अमरकोषसम्पद्

         


Search amarakosha: गुल्म. Page 1

1 गुल्म (पुं)

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता
वनौषधिवर्गः 2.4.9.1.2
अर्थः - स्कन्धरहितवृक्षः


2 गुल्म (पुं)

अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा
मनुष्यवर्गः 2.6.66.1.3
अर्थः - कुक्षिवामपार्श्वेमांसपिण्डः


3 गुल्म (पुं)

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः
क्षत्रियवर्गः 2.8.81.1.2
अर्थः - गुल्मसेना


4 गुल्म (पुं)

गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः
नानार्थवर्गः 3.3.142.2.1
अर्थः - गुल्मरोगः


5 गुल्म (पुं)

गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः
नानार्थवर्गः 3.3.142.2.1
अर्थः - तरुमूलम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue