अमरकोषसम्पद्

         

मनुष्यवर्गः 2.6.61

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ
किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ

न्युब्ज (वि) = कुब्जः. 2.6.61.1.1

वृद्धनाभि (वि) = उन्नतनाभियुक्तपुरुषः. 2.6.61.1.2

तुन्दिल (वि) = उन्नतनाभियुक्तपुरुषः. 2.6.61.1.3

तुन्दिभ (वि) = उन्नतनाभियुक्तपुरुषः. 2.6.61.1.4

किलासिन् (वि) = सिध्मयुक्तः. 2.6.61.2.1

सिध्मल (वि) = सिध्मयुक्तः. 2.6.61.2.2

अन्ध (वि) = अचक्षुष्कः. 2.6.61.2.3

अदृश् (वि) = अचक्षुष्कः. 2.6.61.2.4

मूर्च्छाल (वि) = मूर्च्छावान्. 2.6.61.2.5

मूर्त (वि) = मूर्च्छावान्. 2.6.61.2.6

मूर्च्छित (वि) = मूर्च्छावान्. 2.6.61.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue