अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.93

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्
प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः

शल्य (पुं-नपुं) = बाणाग्रायुधविशेषः. 2.8.93.1.1

शङ्कु (पुं) = बाणाग्रायुधविशेषः. 2.8.93.1.2

सर्वला (स्त्री) = तोमरः. 2.8.93.1.3

तोमर (पुं-नपुं) = तोमरः. 2.8.93.1.4

प्रास (पुं) = कुन्तः. 2.8.93.2.1

कुन्त (पुं) = कुन्तः. 2.8.93.2.2

कोण (पुं) = खड्गादिप्रान्तभागः. 2.8.93.2.3

पाली (स्त्री) = खड्गादिप्रान्तभागः. 2.8.93.2.4

अश्रि (स्त्री) = खड्गादिप्रान्तभागः. 2.8.93.2.5

कोटि (स्त्री) = खड्गादिप्रान्तभागः. 2.8.93.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue