अमरकोषसम्पद्

         


Search amarakosha: शङ्कु. Page 1

1 शङ्कु (पुं)

तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः
वारिवर्गः 1.10.20.2.3
अर्थः - जलजन्तुविशेषः


2 शङ्कु (पुं)

स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः
वनौषधिवर्गः 2.4.8.2.3
अर्थः - शाखापत्ररहिततरुः


3 शङ्कु (पुं)

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्
क्षत्रियवर्गः 2.8.93.1.2
अर्थः - बाणाग्रायुधविशेषः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue