अमरकोषसम्पद्

         

शङ्कु (पुं) == बाणाग्रायुधविशेषः

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् 
क्षत्रियवर्गः 2.8.93.1.2

पर्यायपदानि
 वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्।

 शल्य (पुं-नपुं)
 शङ्कु (पुं)
अर्थान्तरम्
 तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥
 स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

 शङ्कु (पुं) - जलजन्तुविशेषः 1.10.20.2
 शङ्कु (पुं) - शाखापत्ररहिततरुः 2.4.8.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue