अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.104

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च

स्रस्त (वि) = च्युतम्. 3.1.104.1.1

ध्वस्त (वि) = च्युतम्. 3.1.104.1.2

भ्रष्ट (वि) = च्युतम्. 3.1.104.1.3

स्कन्न (वि) = च्युतम्. 3.1.104.1.4

पन्न (वि) = च्युतम्. 3.1.104.1.5

च्युत (वि) = च्युतम्. 3.1.104.1.6

गलित (वि) = च्युतम्. 3.1.104.1.7

लब्ध (वि) = प्राप्तम्. 3.1.104.2.1

प्राप्त (वि) = प्राप्तम्. 3.1.104.2.2

विन्न (वि) = प्राप्तम्. 3.1.104.2.3

भावित (वि) = प्राप्तम्. 3.1.104.2.4

आसादित (वि) = प्राप्तम्. 3.1.104.2.5

भूत (वि) = प्राप्तम्. 3.1.104.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue