अमरकोषसम्पद्

         

भूत (वि) == प्राप्तम्

लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च 
विशेष्यनिघ्नवर्गः 3.1.104.2.6

पर्यायपदानि
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

 लब्ध (वि)
 प्राप्त (वि)
 विन्न (वि)
 भावित (वि)
 आसादित (वि)
 भूत (वि)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥
 युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु।

 भूत (नपुं) - देवयोनिः 1.1.11.2
 भूत (नपुं) - आवृतम् 3.3.78.1
 भूत (नपुं) - अतीतः 3.3.78.1
 भूत (नपुं) - भूमिः 3.3.78.1
 भूत (नपुं) - प्राणी 3.3.78.1
 भूत (नपुं) - युक्तम् 3.3.78.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue