अमरकोषसम्पद्

         


Search amarakosha: भावित. Page 1

1 भावित (वि)

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु
मनुष्यवर्गः 2.6.134.1.3
अर्थः - द्रव्यभावितवस्तु


2 भावित (वि)

चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते
वैश्यवर्गः 2.9.46.2.4
अर्थः - ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः


3 भावित (वि)

लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च
विशेष्यनिघ्नवर्गः 3.1.104.2.4
अर्थः - प्राप्तम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue