अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.43

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे
व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ

आक्षारित (वि) = मैथुननिमित्तं मिथ्यादूषितः. 3.1.43.1.1

क्षारित (वि) = मैथुननिमित्तं मिथ्यादूषितः. 3.1.43.1.2

अभिशस्त (वि) = मैथुननिमित्तं मिथ्यादूषितः. 3.1.43.1.3

सङ्कसुक (वि) = चलस्वभावः. 3.1.43.1.4

अस्थिर (वि) = चलस्वभावः. 3.1.43.1.5

व्यसनार्त (वि) = आद्ध्यात्मिकादिपीडायुक्तः. 3.1.43.2.1

उपरक्त (वि) = आद्ध्यात्मिकादिपीडायुक्तः. 3.1.43.2.2

विहस्त (वि) = शोकादिभिरितिकर्तव्यताशून्यः. 3.1.43.2.3

व्याकुल (वि) = शोकादिभिरितिकर्तव्यताशून्यः. 3.1.43.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue