अमरकोषसम्पद्

         

उत (अव्य) == प्रश्नः

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः 
नानार्थवर्गः 3.3.244.1.2

पर्यायपदानि
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।

 स्वित् (अव्य)
 उत (अव्य)
 अथो (अव्य)
 अथ (अव्य)
 नु (अव्य)
 ननु (अव्य)
 अपि (अव्य)
 किम् (अव्य)
अर्थान्तरम्
 ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 आहो उताहो किमुत विकल्पे किं किमूत च।

 उत (वि) - तन्तुसन्तम् 3.1.101.1
 उत (अव्य) - समुच्चयः 3.3.244.1
 उत (अव्य) - विकल्पः 3.3.244.1
 उत (अव्य) - विकल्पनम् 3.4.5.1
उत (अव्य) == समुच्चयः

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः 
नानार्थवर्गः 3.3.244.1.2

पर्यायपदानि
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।

 स्वित् (अव्य)
 उत (अव्य)
 अथो (अव्य)
 अथ (अव्य)
 नु (अव्य)
 ननु (अव्य)
 अपि (अव्य)
 किम् (अव्य)
अर्थान्तरम्
 ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 आहो उताहो किमुत विकल्पे किं किमूत च।

 उत (वि) - तन्तुसन्तम् 3.1.101.1
 उत (अव्य) - समुच्चयः 3.3.244.1
 उत (अव्य) - विकल्पः 3.3.244.1
 उत (अव्य) - विकल्पनम् 3.4.5.1
उत (अव्य) == विकल्पः

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः 
नानार्थवर्गः 3.3.244.1.2

पर्यायपदानि
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
 तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।

 स्वित् (अव्य)
 उत (अव्य)
 अथो (अव्य)
 अथ (अव्य)
 नु (अव्य)
 ननु (अव्य)
 अपि (अव्य)
 किम् (अव्य)
अर्थान्तरम्
 ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते।
 प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
 आहो उताहो किमुत विकल्पे किं किमूत च।

 उत (वि) - तन्तुसन्तम् 3.1.101.1
 उत (अव्य) - समुच्चयः 3.3.244.1
 उत (अव्य) - विकल्पः 3.3.244.1
 उत (अव्य) - विकल्पनम् 3.4.5.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue