अमरकोषसम्पद्

         

शश्वत् (अव्य) == पुनः

पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः 
नानार्थवर्गः 3.3.244.2.1

पर्यायपदानि
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 शश्वत् (अव्य)
अर्थान्तरम्
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥
 मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥
 युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते।

 शश्वत् (अव्य) - सहार्थः 3.3.244.2
 शश्वत् (अव्य) - पौनःपुन्यः 3.4.1.2
 शश्वत् (अव्य) - निरन्तरम् 3.4.11.1
शश्वत् (अव्य) == सहार्थः

पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः 
नानार्थवर्गः 3.3.244.2.1

पर्यायपदानि
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 शश्वत् (अव्य)
अर्थान्तरम्
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥
 मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥
 युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते।

 शश्वत् (अव्य) - सहार्थः 3.3.244.2
 शश्वत् (अव्य) - पौनःपुन्यः 3.4.1.2
 शश्वत् (अव्य) - निरन्तरम् 3.4.11.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue