अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.81

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्
कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि

संस्कृत (वि) = कृत्रिमम्. 3.3.81.1.1

संस्कृत (वि) = लक्षणोपेतम्. 3.3.81.1.1

अभिनीत (वि) = अतिसंस्कृतम्. 3.3.81.1.2

अभिनीत (वि) = मर्षिः. 3.3.81.1.2

अभिनीत (वि) = युक्तम्. 3.3.81.1.2

अनन्त (वि) = अनवधिः. 3.3.81.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue