अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.15

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः

मृषा (अव्य) = असत्यम्. 3.4.15.1.1

मिथ्या (अव्य) = असत्यम्. 3.4.15.1.2

यथार्थम् (अव्य) = सत्यम्. 3.4.15.1.3

यथातथम् (अव्य) = सत्यम्. 3.4.15.1.4

एवम् (अव्य) = निश्चयार्थः. 3.4.15.2.1

तु (अव्य) = निश्चयार्थः. 3.4.15.2.2

पुनर् (अव्य) = निश्चयार्थः. 3.4.15.2.3

वा (अव्य) = निश्चयार्थः. 3.4.15.2.4

एव (अव्य) = निश्चयार्थः. 3.4.15.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue