अमरकोषसम्पद्

         

एवम् (अव्य) == निश्चयार्थः

स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः 
अव्ययवर्गः 3.4.15.2.1

पर्यायपदानि
 स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

 एवम् (अव्य)
 तु (अव्य)
 पुनर् (अव्य)
 वा (अव्य)
 एव (अव्य)
अर्थान्तरम्
 इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये॥
 प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥
 व वा यथा तथेवैवं साम्येऽहो ही च विस्मये।

 एवम् (अव्य) - इव 3.3.251.2
 एवम् (अव्य) - इत्थम् 3.3.251.2
 एवम् (अव्य) - साम्यम् 3.4.9.1
 एवम् (अव्य) - अनुमतिः 3.4.12.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue