अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.3

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने
यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन

पृथक् (अव्य) = वर्जनम्. 3.4.3.1.1

विना (अव्य) = वर्जनम्. 3.4.3.1.2

अन्तरेण (अव्य) = वर्जनम्. 3.4.3.1.3

ऋते (अव्य) = वर्जनम्. 3.4.3.1.4

हिरुक् (अव्य) = वर्जनम्. 3.4.3.1.5

नाना (अव्य) = वर्जनम्. 3.4.3.1.6

यत् तत् (अव्य) = कारणम्. 3.4.3.2.1

यतः ततः (अव्य) = कारणम्. 3.4.3.2.2

चित् (अव्य) = असाकल्यम्. 3.4.3.2.3

चन (अव्य) = असाकल्यम्. 3.4.3.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue