अमरकोषसम्पद्

         

गन्धर्व (पुं) == देवगायकः

हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् 
स्वर्गवर्गः 1.1.52.4.3

पर्यायपदानि
 हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्॥

 गन्धर्व (पुं)
अर्थान्तरम्
 विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः।
 गन्धर्वः शरभो रामः सृमरो गवयः शशः।
 वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः।
 अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने।

 गन्धर्व (पुं) - देवयोनिः 1.1.11.1
 गन्धर्व (पुं) - मृगभेदः 2.5.11.1
 गन्धर्व (पुं) - अश्वः 2.8.44.1
 गन्धर्व (पुं) - अन्तराभवसत्वः 3.3.133.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue