अमरकोषसम्पद्

         

शङ्कु (पुं) == जलजन्तुविशेषः

तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः 
वारिवर्गः 1.10.20.2.3

पर्यायपदानि
 तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥

 शिशुमार (पुं)
 उद्र (पुं)
 शङ्कु (पुं)
 मकर (पुं)
अर्थान्तरम्
 स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥
 वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्।

 शङ्कु (पुं) - शाखापत्ररहिततरुः 2.4.8.2
 शङ्कु (पुं) - बाणाग्रायुधविशेषः 2.8.93.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue