अमरकोषसम्पद्

         

शङ्कु (पुं) == शाखापत्ररहिततरुः

स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः 
वनौषधिवर्गः 2.4.8.2.3

पर्यायपदानि
 स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

 स्थाणु (पुं-नपुं)
 ध्रुव (पुं)
 शङ्कु (पुं)
अर्थान्तरम्
 तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥
 वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्।

 शङ्कु (पुं) - जलजन्तुविशेषः 1.10.20.2
 शङ्कु (पुं) - बाणाग्रायुधविशेषः 2.8.93.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue