अमरकोषसम्पद्

         

कच्छ (पुं) == अञ्चलः

परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः 
नानार्थवर्गः 3.3.29.4.1

पर्यायपदानि
 परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

 कच्छ (पुं)
अर्थान्तरम्
 जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥
 कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी।
 परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

 कच्छ (पुं) - जलाधिकदेशः 2.1.10.2
 कच्छ (पुं) - नन्दिवृक्षः 2.4.128.1
 कच्छ (पुं) - परिधानम् 3.3.29.4
कच्छ (पुं) == परिधानम्

परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः 
नानार्थवर्गः 3.3.29.4.1

पर्यायपदानि
 परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

 कच्छ (पुं)
अर्थान्तरम्
 जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥
 कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी।
 परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

 कच्छ (पुं) - जलाधिकदेशः 2.1.10.2
 कच्छ (पुं) - नन्दिवृक्षः 2.4.128.1
 कच्छ (पुं) - परिधानम् 3.3.29.4
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue