अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.29

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु
अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्
प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः
परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः

रुचि (स्त्री) = अत्यासक्तिः. 3.3.29.2.1

रुचि (स्त्री) = किरणः. 3.3.29.2.1

रुचि (स्त्री) = स्पृहा. 3.3.29.2.1

अच्छ (पुं) = भल्लूकः. 3.3.29.3.1

अच्छ (पुं) = प्रसन्नः. 3.3.29.3.1

गुच्छ (पुं) = हारः. 3.3.29.3.2

गुच्छ (पुं) = विकासोन्मुखपुष्पम्. 3.3.29.3.2

कच्छ (पुं) = अञ्चलः. 3.3.29.4.1

कच्छ (पुं) = परिधानम्. 3.3.29.4.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue