अमरकोषसम्पद्

         

पटु (पुं) == पटोलः

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः 
वनौषधिवर्गः 2.4.155.1.5

पर्यायपदानि
 सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः।

 कुलक (पुं)
 पटोल (पुं)
 तिक्तक (पुं)
 पटु (पुं)
अर्थान्तरम्
 दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।
 पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च।

 पटु (पुं) - चतुरः 2.10.19.1
 पटु (वि) - अमन्दः 3.3.40.1
 पटु (वि) - औषधम् 3.3.40.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue