अमरकोषसम्पद्

         

कोल (नपुं) == बदरीफलम्

कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले 
वनौषधिवर्गः 2.4.36.2.4

पर्यायपदानि
 कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥
 सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः।

 कोल (नपुं)
 कुवल (नपुं)
 फेनिल (पुं)
 सौवीर (नपुं)
 बदर (नपुं)
 घोण्टा (स्त्री)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।

 कोल (पुं) - तृणादिनिर्मिततरणसाधनम् 1.10.11.1
 कोल (पुं) - वराहः 2.5.2.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue